कास्ट आयरन मंच के परम्परागत विनिर्देशों का सूची प्रचुर है।
कास्ट आयरन मंच के परम्परागत विनिर्देशों का सूची प्रचुर है।
कास्ट आयरन मंच के परम्परागत विनिर्देशों का सूची प्रचुर है।
औद्योगिकसञ्चालनानां चञ्चलवातावरणे यन्त्रालयेन उत्पन्नः कोलाहलः महत्त्वपूर्णचुनौत्यं जनयितुं शक्नोति, येन श्रमिकः कल्याणं - सत्त्वं तथा उपकरणानां सटीकता च प्रभावितं भवति
द्रवप्रबन्धनस्य गतिशीलक्षेत्रे वाल्वः अनिवार्यघटकरूपेण कार्यं कुर्वन्ति, कुशलजलप्रवाहनियन्त्रणस्य रक्षकरूपेण कार्यं कुर्वन्ति
अत्यन्तं आग्रही एरोस्पेस् उद्योगे सटीकता केवलं आवश्यकता नास्ति अपितु सुरक्षायाः कार्यक्षमतायाः च विषयः अस्ति ।
सटीकमापनस्य क्षेत्रे, Go No Go Pin Gaues गोलच्छिद्रस्य आयामानां आकलनाय अपरिहार्यसाधनं भवति, विशेषतः येषां लघुव्यासाः उच्चसटीकता आवश्यकताः च सन्ति, सामान्यतया 0 तः 10mm पर्यन्तं भवति
पञ्जीकरणं कुर्वन्तु .
वृत्तपत्रस्य कृते .
सर्वेषां नवीनतमानाम् अद्यतनानाम् कृते साप्ताहिकं वृत्तपत्रस्य सदस्यतां गृह्यताम्