<p>एषा गोपनीयतानीतिः वर्णयति यत् वयं भवतः व्यक्तिगतसूचनाः कथं सम्भालयामः। साइट् इत्यस्य उपयोगेन भवान् अस्मिन् गोपनीयतानीते वर्णितरीत्या स्वस्य व्यक्तिगतसूचनायाः भण्डारणं, संसाधनं, स्थानान्तरणं, प्रकटीकरणं च सहमतिम् अददात् ।</p>
<p>&nbsp;</p>
<p>सङ्ग्रह</p>
<p>&nbsp;</p>
<p>भवान् स्वस्य विषये किमपि व्यक्तिगतं सूचनां विना एतत् साइट् ब्राउज् कर्तुं शक्नोति। तथापि, सूचनाः प्राप्तुं, अद्यतनं वा अस्य साइट् विषये अतिरिक्तसूचनाः अनुरोधयितुं वयं निम्नलिखितसूचनाः संग्रहीतुं शक्नुमः:</p>
<p>&nbsp;</p>
<p>नाम, सम्पर्क जानकारी, ईमेल पता, कंपनी एवं उपयोगकर्ता आईडी; अस्माकं कृते वा प्रति वा प्रेषिता पत्राचारः; भवन्तः यत्किमपि अतिरिक्तं सूचनां प्रदातुं चयनं कुर्वन्ति; तथा च अस्माकं साइट्, सेवाः, सामग्रीः, विज्ञापनं च सह भवतः अन्तरक्रियायाः अन्याः सूचनाः, यत्र सङ्गणकं तथा संयोजनसूचना, पृष्ठदृश्यानां विषये आँकडा, साइट् प्रति गन्तुं गन्तुं च, विज्ञापनदत्तांशः, IP पता, मानकजाल लॉगसूचना च सन्ति।</p>
<p>यदि भवान् अस्मान् व्यक्तिगतसूचनाः प्रदातुं चयनं करोति तर्हि भवान् संयुक्तराज्यसंस्थायां स्थितेषु अस्माकं सर्वरेषु तस्याः सूचनायाः स्थानान्तरणं भण्डारणं च सहमतिम् अददात्।</p>
<p>&nbsp;</p>
<p>उपयुञ्जताम्</p>
<p>&nbsp;</p>
<p>वयं भवतः व्यक्तिगतसूचनाः उपयुज्य भवतः अनुरोधं कर्तुं, भवद्भिः सह संवादं कर्तुं, समस्यानिवारणं कर्तुं, भवतः अनुभवस्य अनुकूलनं कर्तुं, अस्माकं सेवानां विषये, साइट-अद्यतनस्य विषये च सूचयन्तु तथा च अस्माकं साइट्-सेवासु व्याजस्य मापनं कुर्मः।</p>
<p>&nbsp;</p>
<p>अनेकजालस्थलानां इव वयं भवतः अनुभवं वर्धयितुं "कुकीज" इत्यस्य उपयोगं कुर्मः तथा च आगन्तुकानां विषये सूचनां संग्रह्य अस्माकं वेबसाइट्-स्थलेषु भ्रमणं च एकत्र कुर्मः | कृपया "किं वयं 'कुकीजस्य उपयोगं कुर्मः?" कुकीजस्य विषये सूचनायै अधः खण्डः अस्ति तथा च वयं तान् कथं उपयुञ्ज्महे।</p>
<p>&nbsp;</p>
<p>किं वयं "कुकीज" इत्यस्य उपयोगं कुर्मः ?</p>
<p>&nbsp;</p>
<p>आम्। कुकीजः लघुसञ्चिकाः सन्ति, या तस्य सेवाप्रदाता वा भवतः सङ्गणकस्य हार्डड्राइव् मध्ये भवतः जालपुटेन (यदि भवान् अनुमन्यते) स्थानान्तरयति यत् साइट्-अथवा सेवाप्रदातुः प्रणालीं सक्षमं करोति यत् भवतः ब्राउजर् ज्ञातुं शक्नोति तथा च कतिपयानि सूचनानि गृहीतुं स्मर्तुं च शक्नोति।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . यथा, वयं कुकीजस्य उपयोगं कुर्मः यत् अस्माकं शॉपिंग-शकट-मध्ये द्रव्यं स्मर्तुं, संसाधितुं च साहाय्यं कुर्मः । ते पूर्वस्य वा वर्तमानस्य वा साइट्-क्रियाकलापस्य आधारेण भवतः प्राधान्यानि अवगन्तुं अस्माकं साहाय्यं कर्तुं अपि उपयुज्यन्ते, येन अस्मान् भवतः उन्नत-सेवाः प्रदातुं समर्थाः भवन्ति । वयं कुकीजस्य अपि उपयोगं कुर्मः यत् सा साइट्-यातायातस्य तथा साइट-अन्तर्क्रियायाः विषये समुच्चय-आँकडानां संकलने अस्माकं सहायतार्थं वयं भविष्ये उत्तम-स्थल-अनुभवाः साधनानि च प्रदातुं शक्नुमः |. वयं तृतीयपक्षसेवाप्रदातृभिः सह अनुबन्धं कर्तुं शक्नुमः येन अस्माकं साइट-आगन्तुकानां उत्तम-अवगमने अस्माकं सहायता भवति | एतेषां सेवाप्रदातृणां कृते अस्माकं पक्षतः संगृहीतस्य सूचनायाः उपयोगं कर्तुं अनुमतिः न भवति केवलं अस्माकं व्यवसायस्य संचालनं सुधारं च कर्तुं केवलं अस्माकं सहायतां कर्तुं विहाय।</p>
<p>&nbsp;</p>
<p>भवान् प्रत्येकं कुकी प्रेष्यमाणे समये भवतः सङ्गणकं चेतयितुं शक्नोति, अथवा भवान् सर्वाणि कुकीजं निष्क्रियं कर्तुं चयनं कर्तुं शक्नोति । भवान् स्वस्य ब्राउजर् (NetScape Navigator अथवा Internet Explorer इव) सेटिङ्ग्स् इत्यस्य माध्यमेन एतत् करोति । प्रत्येकं ब्राउजर् किञ्चित् भिन्नं भवति, अतः भवतः कुकीजं परिवर्तयितुं सम्यक् मार्गं ज्ञातुं स्वस्य ब्राउजर् सहायता मेनू पश्यन्तु । यदि भवान् कुकीजं निष्क्रियं करोति तर्हि भवतां समीपे बहवः विशेषताः अभिगमः न भविष्यति ये भवतः साइट् अनुभवं अधिकं कुशलं कुर्वन्ति तथा च अस्माकं केचन सेवाः सम्यक् कार्यं न करिष्यन्ति। तथापि, भवन्तः अद्यापि ग्राहकसेवायाः सम्पर्कं कृत्वा दूरभाषेण आदेशान् स्थापयितुं शक्नुवन्ति।</p>
<p>&nbsp;</p>
<p>प्रकटीकरण 1 .</p>
<p>&nbsp;</p>
<p>वयं भवतः स्पष्टसहमतिम् विना तेषां विपणनप्रयोजनार्थं तृतीयपक्षेभ्यः भवतः व्यक्तिगतसूचनाः न विक्रयामः वा भाडेन वा न दद्मः। वयं कानूनी आवश्यकतानां प्रतिक्रियायै व्यक्तिगतसूचनाः प्रकटयितुं शक्नुमः, अस्माकं नीतीः प्रवर्तयितुं, दावान् प्रति प्रतिक्रियां दातुं शक्नुमः यत् एकः पोस्टिंगः अन्यसामग्री वा अन्यस्य अधिकारस्य उल्लङ्घनं करोति, अथवा कस्यचित् अधिकारस्य, सम्पत्तिः, अथवा सुरक्षायाः रक्षणं करोति। एतादृशी सूचना प्रयोज्यकानूनानां नियमानाञ्च अनुसारं प्रकटिता भविष्यति। वयं सेवाप्रदातृभिः सह व्यक्तिगतसूचनाः अपि साझां कर्तुं शक्नुमः ये अस्माकं व्यावसायिकसञ्चालनेषु सहायतां कुर्वन्ति, अस्माकं निगमपरिवारस्य सदस्यैः सह, ये संयुक्ता सामग्रीं सेवां च प्रदातुम् अर्हन्ति तथा च सम्भाव्य अवैधकार्याणि ज्ञातुं निवारयितुं च सहायं कर्तुं शक्नुवन्ति। यदि वयं अन्येन व्यापारिकसंस्थायाः विलयं कर्तुं वा अधिगन्तुं वा योजनां कुर्मः तर्हि वयं अन्यकम्पनीयाः सह व्यक्तिगतसूचनाः साझां कर्तुं शक्नुमः तथा च आवश्यकं भविष्यति यत् नूतनसंयुक्तसत्ता भवतः व्यक्तिगतसूचनायाः विषये एतां गोपनीयतानीतिं अनुसरति।</p>
<p>&nbsp;</p>
<p>अभिगमः</p>
<p>&nbsp;</p>
<p>भवान् अस्माकं कृते कदापि प्रदत्तं व्यक्तिगतं सूचनां प्राप्तुं वा अद्यतनं कर्तुं वा शक्नोति यत् अस्मिन् साइट् मध्ये अस्माभिः सह सम्पर्कं कृत्वा अस्माभिः सह सम्पर्कं कृत्वा।</p>
<p>&nbsp;</p>
<p>सुरक्षा</p>
<p>&nbsp;</p>
<p>वयं सूचनां एकं सम्पत्तिरूपेण व्यवहारं कुर्मः यत् रक्षितं भवितुमर्हति तथा च अनधिकृतप्रवेशस्य प्रकटीकरणस्य च विरुद्धं भवतः व्यक्तिगतसूचनाः रक्षितुं बहु साधनानां उपयोगं कुर्मः। तथापि, यथा भवान् सम्भवतः जानाति, तृतीयपक्षाः अवैधरूपेण संक्रमणं वा निजीसञ्चारं वा अवरुद्धं कुर्वन्ति वा अभिगन्तुं वा शक्नुवन्ति। अतः, यद्यपि वयं भवतः गोपनीयतायाः रक्षणार्थं बहु परिश्रमं कुर्मः तथापि वयं प्रतिज्ञां न कुर्मः, तथा च भवद्भिः अपेक्षितव्यं यत् भवतः व्यक्तिगतसूचना वा निजीसञ्चारः वा सर्वदा निजीरूपेण एव तिष्ठति।</p>
<p>&nbsp;</p>
<p>सामान्य</p>
<p>&nbsp;</p>
<p>अस्मिन् साइट् मध्ये संशोधित-शर्तान् प्रकाशयित्वा वयं कदापि एतां नीतिं अद्यतनीकर्तुं शक्नुमः । सर्वे संशोधिताः शर्ताः स्वयमेव साइट् मध्ये प्रारम्भे स्थापितानां ३० दिवसानां अनन्तरं स्वयमेव प्रभावं कुर्वन्ति। अस्याः नीतेः विषये प्रश्नानां कृते कृपया अस्माकं कृते ईमेल प्रेषयन्तु।</p>
<p></p>
<p></p>