• उत्पाद_cate .

Jul . 24, 2025 17:23 Back to list

सूक्ष्ममापक के प्रकार 1 .


सूक्ष्ममापकानि अल्पदूरस्य अथवा स्थूलतायाः मापनार्थं प्रयुक्तानि सटीकयन्त्राणि सन्ति । ते यांत्रिक-इञ्जिनीयरिङ्ग, निर्माणं, वैज्ञानिक-संशोधनं च समाविष्टं विविधक्षेत्रेषु अत्यावश्यकं साधनम् अस्ति । यदा सूक्ष्ममापकस्य मापनस्य समीचीनप्रकारस्य चयनस्य विषयः आगच्छति तदा भिन्न-भिन्न-उपलब्ध-विकल्पानां अवगमनं महत्त्वपूर्णम् अस्ति । अस्मिन् पोस्ट् मध्ये वयं सूक्ष्ममापकानाम्, तेषां विशिष्टानां उपयोगानां, तेषां लाभस्य च विविधप्रकारस्य अन्वेषणं करिष्यामः ।

 

1. मानक माइक्रोमीटर 1 .

मानकसूक्ष्ममापकानि, प्रायः बहिः सूक्ष्ममापकत्वेन उच्यन्ते, सर्वाधिकं प्रयुक्तः प्रकारः भवति । ते मुख्यतया कस्यचित् वस्तुनः बहिः आयामानां मापनार्थं निर्मिताः सन्ति, यथा पत्रधातुस्य सिलिण्डरस्य वा स्थूलतायाः वा व्यासः । मानकमापनसूक्ष्ममापकानाम् पठनपरिधिः सामान्यतया ० तः १ इञ्चपर्यन्तं वा ० तः २५ मिलीमीटर् पर्यन्तं विस्तृतः भवति, परन्तु विशिष्टमापनआवश्यकतानां अनुकूलतायै ते विविधप्रमाणेषु उपलभ्यन्ते एन्विल्-स्पिण्डल्-योः समकेन्द्रित-प्रकृतिः सटीक-मापनस्य अनुमतिं ददाति, येन तेषां निर्माण-गुणवत्ता-नियन्त्रणे अमूल्यं भवति ।

 

2. माइक्रोमीटर के अन्दर

अन्तः सूक्ष्ममापकाः विशेषरूपेण कस्यचित् वस्तुनः आन्तरिकपरिमाणानां मापनार्थं निर्मिताः सन्ति, यथा छिद्रस्य वा नलिकेः अन्तः व्यासः । ते प्रायः विनिमययोग्यदण्डैः सह आगच्छन्ति, येन उपयोक्तारः भिन्नभिन्नगहनतां विस्तारं च प्राप्तुं शक्नुवन्ति । अन्तः मापनं सूक्ष्ममापकं जटिलज्यामितिषु सम्बोधने अत्यन्तं प्रभावी भवितुम् अर्हति यत्र अन्ये मापनसाधनाः लघुः भवितुम् अर्हन्ति । अत्यन्तं सटीकतापूर्वकं मापनं कर्तुं क्षमता सह, ते क्षेत्रेषु अत्यावश्यकाः सन्ति यत्र सटीकता आवश्यकी भवति।

 

3. गहराई माइक्रोमीटर 1 .

गभीरता सूक्ष्ममापकानाम् उपयोगः छिद्रस्य, खालस्य, अवकाशस्य च मापनार्थं भवति । ते एकं काण्डं कृत्वा सुसज्जिताः आगच्छन्ति यत् छिद्रं प्रति अधः प्रसारितं भवति, येन गभीरतायाः प्रत्यक्षं मापनं भवति । यांत्रिक-डिजिटल-रूपयोः उपलभ्यते, गभीरता-मापन-सूक्ष्म-मापकानि उच्च-सटीकता-युक्तानि द्रुत-पाठं प्रदान्ति । एषः प्रकारः सूक्ष्ममापकः यन्त्रकारानाम् अभियंतानां च मध्ये प्रियः अस्ति येषां निर्माणप्रक्रियासु विश्वसनीयमापनस्य आवश्यकता भवति ।

 

4. डिजिटल माइक्रोमीटर .

अङ्कीयसूक्ष्ममापकैः तेषां उपयोगस्य सुगमतायाः, डिजिटलपठनानां सुविधायाः च कारणेन लोकप्रियता प्राप्ता अस्ति । अस्मिन् प्रकारस्य मापने सूक्ष्ममापकस्य प्रायः विशालः एलसीडी-पर्दे दृश्यते, येन द्रुतं सटीकं च पठनं भवति । अतिरिक्तरूपेण, डिजिटलसूक्ष्ममापकाः आँकडा-धारण-कार्यं यथा-विशेषताभिः सह आगच्छन्ति तथा च मेट्रिक-साम्राज्य-एककयोः मध्ये स्विच-करणस्य क्षमता च सह आगच्छति । ते परैलेक्स-त्रुटि-सम्भाव्य-संभावनाम् अनिवारयन्ति, येन मापन-सटीकता अधिका वर्धते ।

 

5. पेंच धागा माइक्रोमीटर .

पेंच सूत्र माइक्रोमीटर पेंच सूत्रों के पिच व्यास को मापने के लिए विशेषीकृत माइक्रोमीटर का उपयोग किया जाता है। एतेषु सूक्ष्ममापकेषु एकः अद्वितीयः डिजाइनः अस्ति यस्मिन् एकः नुकीलः Anvil and Spindle अन्तर्भवति, येन ते धागान् प्रोफाइलस्य जटिलतां गृहीतुं उपयुक्ताः भवन्ति एयरोस्पेस् तथा ऑटोमोटिव इण्डस्ट्रीज इत्यस्मिन् सटीकता महत्त्वपूर्णा अस्ति, तथा च पेचसूत्रमापनसूक्ष्ममापकानि एतत् आवश्यकतां प्रभावीरूपेण पूरयन्ति ।

 

6. विशेष माइक्रोमीटर 1 .

उपरि उल्लिखितानां पारम्परिकप्रकारानाम् अतिरिक्तं विशिष्टानुप्रयोगानाम् अनुरूपं विशेषसूक्ष्ममापकस्य श्रेणी अस्ति:

- कैलिपर माइक्रोमीटर् : एते बहुमुखी मापनकार्यस्य कृते कैलिपर्-माइक्रोमीटर्-योः क्षमतां संयोजयन्ति ।
- लेपन मोटाई माइक्रोमीटर: धातु सतह पर लेपन की मोटाई को मापन करने के लिए मुख्य रूप से पेंट और लेपिंग उद्योगों में प्रयोग किया जाता है।
- बोर माइक्रोमीटर् : बोर-नगरस्य आन्तरिक-व्यासानां मापनार्थं विशेषरूपेण डिजाइनं कृतम्, प्रायः इञ्जिन-निर्माणे उपयुज्यते ।

 

सम्यक् प्रकारस्य चयनं करणम् . मापन माइक्रोमीटर 1 . अभियांत्रिकीतः निर्माणपर्यन्तं विविधप्रयोगेषु सटीकं सटीकं च मापनं प्राप्तुं महत्त्वपूर्णम् अस्ति । उपलब्धस्य सूक्ष्ममापकस्य प्रकारेषु जागरूकता मापनकार्यस्य प्रभावशीलतां महत्त्वपूर्णतया वर्धयितुं शक्नोति, अन्तिमनिर्गमे गुणवत्तां दक्षतां च सुनिश्चितं करोति

 

भवतः विशिष्टमापन-आवश्यकतानां अनुरूपं उच्च-गुणवत्ता-युक्ते सूक्ष्म-मीटर्-मध्ये निवेशः अधिक-सटीक-परिणामान् जनयितुं शक्नोति, अन्ततः भवतः परियोजना-सञ्चालनयोः लाभः भवति विविधप्रकारं तेषां अनुप्रयोगं च अवगत्य भवान् सूचितविकल्पान् कर्तुं शक्नोति ये भवतः मापनप्रक्रियाः वर्धयन्ति ।

 

 

Related PRODUCTS

If you are interested in our products, you can choose to leave your information here, and we will be in touch with you shortly.