Jul . 24, 2025 17:52 Back to list
यदा निर्माणे गुणवत्तानियन्त्रणे च सटीकतायाः विषयः आगच्छति तदा धागानां सटीकता सुनिश्चिता अत्यावश्यकी भवति । अस्य कार्यस्य एकं विश्वसनीयं साधनं सूत्रवलयमापकं भवति । इदं साधनं सूत्रितघटकानाम् आयामानां पिचस्य च सत्यापनार्थं महत्त्वपूर्णां भूमिकां निर्वहति, येन सुनिश्चितं भवति यत् ते विशिष्टगुणवत्तामानकानि पूरयन्ति । अस्मिन् लेखे वयं सूत्रित-वलय-मापकस्य, तेषां कार्याणि, तथा च ते कथं निर्माण-प्रक्रियासु उपयुज्यन्ते इति सूत्रित-वलय-मापकस्य प्रयोजने गभीरं गोतां करिष्यामः |
एकं सूत्रं गेज-वलयः एकं बेलनाकार-उपकरणं भवति यत् कस्यचित् घटकस्य बाह्य-सूत्राणां मापनार्थं निरीक्षणार्थं च निर्मितम् अस्ति । इदं मूलतः एकं वलय-आकारस्य गेजं आन्तरिक-सूत्रैः सह अस्ति यत् निरीक्षणं क्रियमाणस्य भागस्य सूत्रीकरणस्य सटीकरूपेण मेलनं करोति । भागस्य सूत्रीकरणं कृत्वा निर्मातारः शीघ्रमेव निर्धारयितुं शक्नुवन्ति यत् भागः आवश्यकविनिर्देशान् पूरयति वा इति ।
सूत्रवलयमापकाः विविधप्रकारेषु आगच्छन्ति, यत्र प्लग-रिंग-गेज-सहिताः, तथा च मुख्यतया पुरुष-सूत्राणां सटीकता-परीक्षणार्थं उपयुज्यन्ते । साधनं द्रुतं प्रभावी च मार्गं प्रदाति यत् सत्यापयितुं शक्यते यत् सूत्रितभागः स्वस्य अभिप्रेतप्रयोगे सम्यक् उपयुक्तः कार्यं च करिष्यति इति ।
सूत्रवलयमापकस्य मुख्यं कार्यं भवति यत् घटके सूत्राणि निर्दिष्टमानकस्य पालनम् कुर्वन्ति इति सुनिश्चितं भवति । भवान् नट्, बोल्ट्, अथवा अन्यैः सूत्रयुक्तैः भागैः सह कार्यं करोति वा, एतत् साधनं थ्रेड्स् इत्यस्य महत्त्वपूर्णमापदण्डानां जाँचार्थं सहायकं भवति, यत्र समाविष्टाः:
पिच व्यास: भाग के धागे पर तत्सम्बद्ध बिन्दुओं के बीच दूरी।
सूत्ररूपम् : सूत्राणां आकारः कोणश्च ।
प्रमुख एवं लघु व्यास : सूत्र के बाहरी एवं अन्तःतम मापन।
सूत्रित-वलय-मापकस्य उपयोगेन निर्मातारः दोषान् निवारयितुं शक्नुवन्ति तथा च घटकानां मध्ये असङ्गत-सूत्राणि अथवा दुर्बल-फिटिंग् इत्यादीनां विषयान् परिहरितुं शक्नुवन्ति
थ्रेड् रिंग गेज इत्यस्य उपयोगाय प्रथमं भवतः निरीक्षणं कर्तुम् इच्छितैः बाह्यसूत्रैः सह घटकः भवितुम् अर्हति । थ्रेड् रिंग गेज इत्यस्य आन्तरिकसूत्राणि भविष्यन्ति ये परीक्ष्यमाणस्य घटकस्य विशिष्टं आकारं पिचं च उपयुक्तं कर्तुं निर्मिताः सन्ति ।
GO/NO-GO परीक्षणम् : थ्रेड् रिंग गेज इत्यस्य उपयोगाय एकः सामान्यः विधिः "गो" तथा "नो-गो" इति परीक्षणम् अस्ति । "गो" पार्श्वपरीक्षां करोति यत् भागः गेजमध्ये सूत्रितः भवितुम् अर्हति वा, यत् भागः सहनशीलतायाः अधः सीमां पूरयति इति सुनिश्चितं करोति । "NO-GO" पक्षः सत्यापयति यत् भागः ऊर्ध्वसहिष्णुतासीमाम् अतिक्रमयति, सूत्राणि अतिप्रमाणं न भवन्ति इति सुनिश्चितं करोति ।
यदि भागः थ्रेड् रिंग गेज इत्यत्र सम्यक् उपयुज्यते तर्हि सः पुष्टिं करोति यत् भागः निर्दिष्टसहिष्णुतायाः अन्तः अस्ति इति । आकारस्य, आकारस्य, सूत्रस्य वा पिचस्य यत्किमपि विचलनं ज्ञाप्यते, तत् ज्ञास्यति, येन अन्तिमसभासु तेषां उपयोगः भवितुं पूर्वं दोषपूर्णं वा बहिः-स्पेक्-भागं वा पहिचाने सहायकं भवति
सूत्रवलयमापकस्य सटीकता प्रासंगिकमानकानां अनुपालनस्य उपरि निर्भरं भवति । थ्रेड् रिंग गेज मानकं सुनिश्चितं करोति यत् गेजः आवश्यकविनिर्देशेषु निर्मितः अस्ति । अत्यन्तं व्यापकतया मान्यताप्राप्ताः मानकाः १.:
ISO (मानकीकरण के लिए अंतर्राष्ट्रीय संगठन) मानक : ये धागादार घटकों के मापन एवं सहनशीलता के लिए वैश्विक मानदंड हैं।
Asme (American Society of यांत्रिक अभियंतानां) मानकम् : अस्य मानकस्य उपयोगः प्रायः थ्रेड् गेजस् तथा विनिर्माणसहिष्णुतायाः कृते अमेरिकादेशे उपयुज्यते ।
DIN (Deutsches Institut Für Normung): एकः जर्मन-मानकः यूरोपे व्यापकरूपेण परिशुद्धता-उपकरणानाम् कृते प्रयुक्तः, यत्र थ्रेड् गेजः अपि सन्ति
निर्मातृभिः अवश्यमेव सुनिश्चितं भवति यत् तेषां धागावलयः मापनं एतेषां स्थापितानां मानकानां अनुरूपं भवति येन तेषां सूत्रितभागानाम् सटीकता विश्वसनीयता च निर्वाह्यते ।
धागा रिंग गेज 1 . सूत्रितघटकानाम् उपरि अवलम्बन्ते ये उद्योगानां विस्तृतपरिधिषु अत्यावश्यकाः सन्ति। केचन सामान्यप्रयोगाः सन्ति:
मोटर वाहन उद्योगः : बोल्ट्, नट्, अन्ये च सूत्रयुक्ताः बन्धनकर्ताः इत्यादीनां भागानां सटीकताम् सुनिश्चित्य वाहनसुरक्षायाः कार्यप्रदर्शनस्य च कृते महत्त्वपूर्णम् अस्ति
एरोस्पेस्: एयरोस्पेस् उद्योगः उच्च-सटीकता-घटकानाम् आग्रहं करोति यत्र सूत्र-सटीकतायां किञ्चित् अपि विचलनम् अपि महत्त्वपूर्णाः परिणामाः भवितुम् अर्हन्ति
निर्माणम् : संरचनात्मक-अखण्डतां सुनिश्चित्य पेच-, लंगर, बोल्ट् इत्यादीनां घटकानां निरीक्षणार्थं धागा-मापकस्य उपयोगः भवति ।
निर्माणम् : सामान्यनिर्माणे, सूत्रमालकाः यन्त्रेषु उपकरणेषु च उपयुज्यमानानाम् विभिन्नानां धागानां भागानां गुणवत्तां निर्वाहयितुं सहायं कुर्वन्ति ।
Related PRODUCTS