Jul . 25, 2025 05:52 Back to list
स्टोरेन् उद्योग-विश्वविद्यालय-अनुसन्धान-सहकारेण नवीनतायाः नूतनं अध्यायं उद्घाटयितुं प्रसिद्धेन विश्वविद्यालयेन सह हस्तं सम्मिलितं करोति।
अद्यतने स्टोरेन् (Cangzhou) अन्तर्राष्ट्रीयव्यापारकम्पनी, लिमिटेड् औपचारिकरूपेण घोषितवती यत् चीनदेशस्य एकेन सुप्रसिद्धेन विश्वविद्यालयेन सह उद्योगस्य, शिक्षाशास्त्रस्य, शोधस्य च मध्ये सहकार्यस्य विषये सम्झौतां कृतवान् अस्ति। अस्याः उपक्रमस्य उद्देश्यं कम्पनीयाः प्रौद्योगिकी-नवीनीकरण-क्षमताम् अधिकं वर्धयितुं, औद्योगिक-उत्पाद-निर्माणस्य क्षेत्रे स्वस्य निरन्तर-विकासस्य, सफलतायाः च प्रचारं कर्तुं, अस्याः उपक्रमस्य उद्देश्यम् अस्ति
अद्यतनस्य प्रतिस्पर्धात्मकविपण्यवातावरणे, प्रौद्योगिकी-नवीनीकरणं उद्यमानाम् कृते प्रतिस्पर्धात्मकतां निर्वाहयितुम् एकं प्रमुखं कारकं जातम्, तथा च स्टोरेन्, उद्योगे नेता इति रूपेण, प्रौद्योगिकी-संशोधनस्य विकासस्य च नवीनतायाः च उपरि सदैव बोधं दत्तवान् अस्ति |.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . प्रसिद्धविश्वविद्यालयैः सह हस्तं सम्मिलितं कृत्वा पक्षद्वयं स्वस्वलाभानां पूर्णं क्रीडां दास्यति तथा च नूतनसामग्रीसंशोधनविकासे, बुद्धिमान् निर्माणे अन्येषु अत्याधुनिकक्षेत्रेषु च गहनसहकार्यं करिष्यति। विश्वविद्यालयानाम् वैज्ञानिकसंशोधनबलं समृद्धं शैक्षणिकसंसाधनं च दृढं भवति, यत् कम्पनीयाः कृते व्यावसायिकं तकनीकीसमर्थनं नवीनविचारं च प्रदातुं शक्नोति; यद्यपि स्टोरेन्, स्वस्य समृद्धस्य उद्योगस्य अनुभवस्य बृहत्-प्रमाणस्य उत्पादन-अभ्यासस्य च सह विश्वविद्यालयस्य वैज्ञानिक-संशोधन-परिणामानां द्रुत-परिवर्तनं अनुप्रयोगं च कर्तुं साहाय्यं कर्तुं शक्नोति
सहयोगसमझौतेः अनुसारं विश्वविद्यालयः उत्पादनप्रक्रियायां स्टोरेन इत्यनेन सम्मुखीभूतानां तकनीकीसमस्यानां निवारणार्थं व्यावसायिकं शोधदलं स्थापितवान्, तथैव उत्पादानाम् कार्यप्रदर्शनस्य गुणवत्तायाः च उन्नयनार्थं नूतनानां सामग्रीनां अग्रे-दृष्टि-संशोधनं विकासं च कर्तुं शक्नोति। प्रतिभाप्रशिक्षणस्य दृष्ट्या विश्वविद्यालयः कम्पनीं अनुकूलितप्रशिक्षणपाठ्यक्रमं प्रदास्यति तथा च व्यावसायिक-तकनीकी-कर्मचारिणः प्रेषयिष्यति यत् सः कम्पनीयाः प्रतिभायाः वर्धमानं माङ्गं पूरयति। स्टोरेन् विश्वविद्यालयस्य छात्राणां कृते इण्टर्न्शिप् तथा रोजगारस्य अवसरान् अपि प्रदास्यति, येन ते व्यवहारे बहुमूल्यं अनुभवं सञ्चयितुं शक्नुवन्ति तथा च सिद्धान्तस्य अभ्यासस्य च गहनसमायोजनं साकारं कर्तुं शक्नुवन्ति।
स्टोरेन-प्रमुखः हस्ताक्षर-समारोहे अवदत् यत् – “एषः सहकार्यं कम्पनीयाः कृते महत् महत्त्वं वर्तते। विश्वविद्यालयैः सह निकट-सहकार्यस्य माध्यमेन वयं विश्वसिमः यत् वयं प्रौद्योगिकी-नवीनीकरणे अधिकं सफलतां कर्तुं शक्नुमः तथा च उद्योगे अस्माकं अग्रणी-स्थितिं निर्वाहयितुं शक्नुमः।एतत् न केवलं अस्माकं उत्पादानाम् प्रतिस्पर्धां वर्धयितुं साहाय्यं करिष्यति, अपितु समग्र-उद्योगस्य प्रौद्योगिकी-प्रगतेः प्रचारं अपि करोति तथा च सतत-विकासस्य साक्षात्कारं करिष्यति |.”
अस्य सहकार्यस्य निष्कर्षः नवीनता-प्रेरितस्य विकासस्य मार्गे स्टोरेन-कृते ठोस-पदं भवति । वयं मन्यामहे यत् उभयपक्षयोः संयुक्तप्रयत्नेन वयं नूतनानां भौतिकसंशोधनविकासस्य, बुद्धिमान्निर्माणस्य इत्यादीनां क्षेत्रेषु फलप्रदं परिणामं प्राप्नुमः, उद्योगस्य विकासे नूतनजीवनशक्तिं च इन्जेक्ट् कुर्मः।
Related PRODUCTS