Isubiramo
Kugenzura Inkomoko
Kugenzura Inkomoko
औद्योगिकसञ्चालनानां चञ्चलवातावरणे यन्त्रालयेन उत्पन्नः कोलाहलः महत्त्वपूर्णचुनौत्यं जनयितुं शक्नोति, येन श्रमिकः कल्याणं - सत्त्वं तथा उपकरणानां सटीकता च प्रभावितं भवति
द्रवप्रबन्धनस्य गतिशीलक्षेत्रे वाल्वः अनिवार्यघटकरूपेण कार्यं कुर्वन्ति, कुशलजलप्रवाहनियन्त्रणस्य रक्षकरूपेण कार्यं कुर्वन्ति
अत्यन्तं आग्रही एरोस्पेस् उद्योगे सटीकता केवलं आवश्यकता नास्ति अपितु सुरक्षायाः कार्यक्षमतायाः च विषयः अस्ति ।
सटीकमापनस्य क्षेत्रे, Go No Go Pin Gaues गोलच्छिद्रस्य आयामानां आकलनाय अपरिहार्यसाधनं भवति, विशेषतः येषां लघुव्यासाः उच्चसटीकता आवश्यकताः च सन्ति, सामान्यतया 0 तः 10mm पर्यन्तं भवति
पञ्जीकरणं कुर्वन्तु .
वृत्तपत्रस्य कृते .
सर्वेषां नवीनतमानाम् अद्यतनानाम् कृते साप्ताहिकं वृत्तपत्रस्य सदस्यतां गृह्यताम्